Declension table of ?vāyumat

Deva

MasculineSingularDualPlural
Nominativevāyumān vāyumantau vāyumantaḥ
Vocativevāyuman vāyumantau vāyumantaḥ
Accusativevāyumantam vāyumantau vāyumataḥ
Instrumentalvāyumatā vāyumadbhyām vāyumadbhiḥ
Dativevāyumate vāyumadbhyām vāyumadbhyaḥ
Ablativevāyumataḥ vāyumadbhyām vāyumadbhyaḥ
Genitivevāyumataḥ vāyumatoḥ vāyumatām
Locativevāyumati vāyumatoḥ vāyumatsu

Compound vāyumat -

Adverb -vāyumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria