Declension table of ?vāyumarullipi

Deva

FeminineSingularDualPlural
Nominativevāyumarullipiḥ vāyumarullipī vāyumarullipayaḥ
Vocativevāyumarullipe vāyumarullipī vāyumarullipayaḥ
Accusativevāyumarullipim vāyumarullipī vāyumarullipīḥ
Instrumentalvāyumarullipyā vāyumarullipibhyām vāyumarullipibhiḥ
Dativevāyumarullipyai vāyumarullipaye vāyumarullipibhyām vāyumarullipibhyaḥ
Ablativevāyumarullipyāḥ vāyumarullipeḥ vāyumarullipibhyām vāyumarullipibhyaḥ
Genitivevāyumarullipyāḥ vāyumarullipeḥ vāyumarullipyoḥ vāyumarullipīnām
Locativevāyumarullipyām vāyumarullipau vāyumarullipyoḥ vāyumarullipiṣu

Compound vāyumarullipi -

Adverb -vāyumarullipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria