Declension table of ?vāyumaṇḍala

Deva

NeuterSingularDualPlural
Nominativevāyumaṇḍalam vāyumaṇḍale vāyumaṇḍalāni
Vocativevāyumaṇḍala vāyumaṇḍale vāyumaṇḍalāni
Accusativevāyumaṇḍalam vāyumaṇḍale vāyumaṇḍalāni
Instrumentalvāyumaṇḍalena vāyumaṇḍalābhyām vāyumaṇḍalaiḥ
Dativevāyumaṇḍalāya vāyumaṇḍalābhyām vāyumaṇḍalebhyaḥ
Ablativevāyumaṇḍalāt vāyumaṇḍalābhyām vāyumaṇḍalebhyaḥ
Genitivevāyumaṇḍalasya vāyumaṇḍalayoḥ vāyumaṇḍalānām
Locativevāyumaṇḍale vāyumaṇḍalayoḥ vāyumaṇḍaleṣu

Compound vāyumaṇḍala -

Adverb -vāyumaṇḍalam -vāyumaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria