Declension table of ?vāyuloka

Deva

MasculineSingularDualPlural
Nominativevāyulokaḥ vāyulokau vāyulokāḥ
Vocativevāyuloka vāyulokau vāyulokāḥ
Accusativevāyulokam vāyulokau vāyulokān
Instrumentalvāyulokena vāyulokābhyām vāyulokaiḥ vāyulokebhiḥ
Dativevāyulokāya vāyulokābhyām vāyulokebhyaḥ
Ablativevāyulokāt vāyulokābhyām vāyulokebhyaḥ
Genitivevāyulokasya vāyulokayoḥ vāyulokānām
Locativevāyuloke vāyulokayoḥ vāyulokeṣu

Compound vāyuloka -

Adverb -vāyulokam -vāyulokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria