Declension table of ?vāyulakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevāyulakṣaṇam vāyulakṣaṇe vāyulakṣaṇāni
Vocativevāyulakṣaṇa vāyulakṣaṇe vāyulakṣaṇāni
Accusativevāyulakṣaṇam vāyulakṣaṇe vāyulakṣaṇāni
Instrumentalvāyulakṣaṇena vāyulakṣaṇābhyām vāyulakṣaṇaiḥ
Dativevāyulakṣaṇāya vāyulakṣaṇābhyām vāyulakṣaṇebhyaḥ
Ablativevāyulakṣaṇāt vāyulakṣaṇābhyām vāyulakṣaṇebhyaḥ
Genitivevāyulakṣaṇasya vāyulakṣaṇayoḥ vāyulakṣaṇānām
Locativevāyulakṣaṇe vāyulakṣaṇayoḥ vāyulakṣaṇeṣu

Compound vāyulakṣaṇa -

Adverb -vāyulakṣaṇam -vāyulakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria