Declension table of ?vāyukoṇa

Deva

MasculineSingularDualPlural
Nominativevāyukoṇaḥ vāyukoṇau vāyukoṇāḥ
Vocativevāyukoṇa vāyukoṇau vāyukoṇāḥ
Accusativevāyukoṇam vāyukoṇau vāyukoṇān
Instrumentalvāyukoṇena vāyukoṇābhyām vāyukoṇaiḥ vāyukoṇebhiḥ
Dativevāyukoṇāya vāyukoṇābhyām vāyukoṇebhyaḥ
Ablativevāyukoṇāt vāyukoṇābhyām vāyukoṇebhyaḥ
Genitivevāyukoṇasya vāyukoṇayoḥ vāyukoṇānām
Locativevāyukoṇe vāyukoṇayoḥ vāyukoṇeṣu

Compound vāyukoṇa -

Adverb -vāyukoṇam -vāyukoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria