Declension table of ?vāyukeśā

Deva

FeminineSingularDualPlural
Nominativevāyukeśā vāyukeśe vāyukeśāḥ
Vocativevāyukeśe vāyukeśe vāyukeśāḥ
Accusativevāyukeśām vāyukeśe vāyukeśāḥ
Instrumentalvāyukeśayā vāyukeśābhyām vāyukeśābhiḥ
Dativevāyukeśāyai vāyukeśābhyām vāyukeśābhyaḥ
Ablativevāyukeśāyāḥ vāyukeśābhyām vāyukeśābhyaḥ
Genitivevāyukeśāyāḥ vāyukeśayoḥ vāyukeśānām
Locativevāyukeśāyām vāyukeśayoḥ vāyukeśāsu

Adverb -vāyukeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria