Declension table of ?vāyuketu

Deva

MasculineSingularDualPlural
Nominativevāyuketuḥ vāyuketū vāyuketavaḥ
Vocativevāyuketo vāyuketū vāyuketavaḥ
Accusativevāyuketum vāyuketū vāyuketūn
Instrumentalvāyuketunā vāyuketubhyām vāyuketubhiḥ
Dativevāyuketave vāyuketubhyām vāyuketubhyaḥ
Ablativevāyuketoḥ vāyuketubhyām vāyuketubhyaḥ
Genitivevāyuketoḥ vāyuketvoḥ vāyuketūnām
Locativevāyuketau vāyuketvoḥ vāyuketuṣu

Compound vāyuketu -

Adverb -vāyuketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria