Declension table of ?vāyuka

Deva

MasculineSingularDualPlural
Nominativevāyukaḥ vāyukau vāyukāḥ
Vocativevāyuka vāyukau vāyukāḥ
Accusativevāyukam vāyukau vāyukān
Instrumentalvāyukena vāyukābhyām vāyukaiḥ vāyukebhiḥ
Dativevāyukāya vāyukābhyām vāyukebhyaḥ
Ablativevāyukāt vāyukābhyām vāyukebhyaḥ
Genitivevāyukasya vāyukayoḥ vāyukānām
Locativevāyuke vāyukayoḥ vāyukeṣu

Compound vāyuka -

Adverb -vāyukam -vāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria