Declension table of ?vāyukṛtsna

Deva

NeuterSingularDualPlural
Nominativevāyukṛtsnam vāyukṛtsne vāyukṛtsnāni
Vocativevāyukṛtsna vāyukṛtsne vāyukṛtsnāni
Accusativevāyukṛtsnam vāyukṛtsne vāyukṛtsnāni
Instrumentalvāyukṛtsnena vāyukṛtsnābhyām vāyukṛtsnaiḥ
Dativevāyukṛtsnāya vāyukṛtsnābhyām vāyukṛtsnebhyaḥ
Ablativevāyukṛtsnāt vāyukṛtsnābhyām vāyukṛtsnebhyaḥ
Genitivevāyukṛtsnasya vāyukṛtsnayoḥ vāyukṛtsnānām
Locativevāyukṛtsne vāyukṛtsnayoḥ vāyukṛtsneṣu

Compound vāyukṛtsna -

Adverb -vāyukṛtsnam -vāyukṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria