Declension table of ?vāyujvāla

Deva

MasculineSingularDualPlural
Nominativevāyujvālaḥ vāyujvālau vāyujvālāḥ
Vocativevāyujvāla vāyujvālau vāyujvālāḥ
Accusativevāyujvālam vāyujvālau vāyujvālān
Instrumentalvāyujvālena vāyujvālābhyām vāyujvālaiḥ vāyujvālebhiḥ
Dativevāyujvālāya vāyujvālābhyām vāyujvālebhyaḥ
Ablativevāyujvālāt vāyujvālābhyām vāyujvālebhyaḥ
Genitivevāyujvālasya vāyujvālayoḥ vāyujvālānām
Locativevāyujvāle vāyujvālayoḥ vāyujvāleṣu

Compound vāyujvāla -

Adverb -vāyujvālam -vāyujvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria