Declension table of ?vāyujāta

Deva

MasculineSingularDualPlural
Nominativevāyujātaḥ vāyujātau vāyujātāḥ
Vocativevāyujāta vāyujātau vāyujātāḥ
Accusativevāyujātam vāyujātau vāyujātān
Instrumentalvāyujātena vāyujātābhyām vāyujātaiḥ vāyujātebhiḥ
Dativevāyujātāya vāyujātābhyām vāyujātebhyaḥ
Ablativevāyujātāt vāyujātābhyām vāyujātebhyaḥ
Genitivevāyujātasya vāyujātayoḥ vāyujātānām
Locativevāyujāte vāyujātayoḥ vāyujāteṣu

Compound vāyujāta -

Adverb -vāyujātam -vāyujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria