Declension table of ?vāyuja

Deva

MasculineSingularDualPlural
Nominativevāyujaḥ vāyujau vāyujāḥ
Vocativevāyuja vāyujau vāyujāḥ
Accusativevāyujam vāyujau vāyujān
Instrumentalvāyujena vāyujābhyām vāyujaiḥ vāyujebhiḥ
Dativevāyujāya vāyujābhyām vāyujebhyaḥ
Ablativevāyujāt vāyujābhyām vāyujebhyaḥ
Genitivevāyujasya vāyujayoḥ vāyujānām
Locativevāyuje vāyujayoḥ vāyujeṣu

Compound vāyuja -

Adverb -vāyujam -vāyujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria