Declension table of ?vāyuhīna

Deva

NeuterSingularDualPlural
Nominativevāyuhīnam vāyuhīne vāyuhīnāni
Vocativevāyuhīna vāyuhīne vāyuhīnāni
Accusativevāyuhīnam vāyuhīne vāyuhīnāni
Instrumentalvāyuhīnena vāyuhīnābhyām vāyuhīnaiḥ
Dativevāyuhīnāya vāyuhīnābhyām vāyuhīnebhyaḥ
Ablativevāyuhīnāt vāyuhīnābhyām vāyuhīnebhyaḥ
Genitivevāyuhīnasya vāyuhīnayoḥ vāyuhīnānām
Locativevāyuhīne vāyuhīnayoḥ vāyuhīneṣu

Compound vāyuhīna -

Adverb -vāyuhīnam -vāyuhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria