Declension table of ?vāyuhīna

Deva

MasculineSingularDualPlural
Nominativevāyuhīnaḥ vāyuhīnau vāyuhīnāḥ
Vocativevāyuhīna vāyuhīnau vāyuhīnāḥ
Accusativevāyuhīnam vāyuhīnau vāyuhīnān
Instrumentalvāyuhīnena vāyuhīnābhyām vāyuhīnaiḥ vāyuhīnebhiḥ
Dativevāyuhīnāya vāyuhīnābhyām vāyuhīnebhyaḥ
Ablativevāyuhīnāt vāyuhīnābhyām vāyuhīnebhyaḥ
Genitivevāyuhīnasya vāyuhīnayoḥ vāyuhīnānām
Locativevāyuhīne vāyuhīnayoḥ vāyuhīneṣu

Compound vāyuhīna -

Adverb -vāyuhīnam -vāyuhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria