Declension table of ?vāyugrastā

Deva

FeminineSingularDualPlural
Nominativevāyugrastā vāyugraste vāyugrastāḥ
Vocativevāyugraste vāyugraste vāyugrastāḥ
Accusativevāyugrastām vāyugraste vāyugrastāḥ
Instrumentalvāyugrastayā vāyugrastābhyām vāyugrastābhiḥ
Dativevāyugrastāyai vāyugrastābhyām vāyugrastābhyaḥ
Ablativevāyugrastāyāḥ vāyugrastābhyām vāyugrastābhyaḥ
Genitivevāyugrastāyāḥ vāyugrastayoḥ vāyugrastānām
Locativevāyugrastāyām vāyugrastayoḥ vāyugrastāsu

Adverb -vāyugrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria