Declension table of ?vāyugrasta

Deva

MasculineSingularDualPlural
Nominativevāyugrastaḥ vāyugrastau vāyugrastāḥ
Vocativevāyugrasta vāyugrastau vāyugrastāḥ
Accusativevāyugrastam vāyugrastau vāyugrastān
Instrumentalvāyugrastena vāyugrastābhyām vāyugrastaiḥ vāyugrastebhiḥ
Dativevāyugrastāya vāyugrastābhyām vāyugrastebhyaḥ
Ablativevāyugrastāt vāyugrastābhyām vāyugrastebhyaḥ
Genitivevāyugrastasya vāyugrastayoḥ vāyugrastānām
Locativevāyugraste vāyugrastayoḥ vāyugrasteṣu

Compound vāyugrasta -

Adverb -vāyugrastam -vāyugrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria