Declension table of ?vāyugopā

Deva

MasculineSingularDualPlural
Nominativevāyugopāḥ vāyugopau vāyugopāḥ
Vocativevāyugopāḥ vāyugopau vāyugopāḥ
Accusativevāyugopām vāyugopau vāyugopāḥ vāyugopaḥ
Instrumentalvāyugopā vāyugopābhyām vāyugopābhiḥ
Dativevāyugope vāyugopābhyām vāyugopābhyaḥ
Ablativevāyugopaḥ vāyugopābhyām vāyugopābhyaḥ
Genitivevāyugopaḥ vāyugopoḥ vāyugopām vāyugopanām
Locativevāyugopi vāyugopoḥ vāyugopāsu

Compound vāyugopā -

Adverb -vāyugopam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria