Declension table of ?vāyugocara

Deva

MasculineSingularDualPlural
Nominativevāyugocaraḥ vāyugocarau vāyugocarāḥ
Vocativevāyugocara vāyugocarau vāyugocarāḥ
Accusativevāyugocaram vāyugocarau vāyugocarān
Instrumentalvāyugocareṇa vāyugocarābhyām vāyugocaraiḥ vāyugocarebhiḥ
Dativevāyugocarāya vāyugocarābhyām vāyugocarebhyaḥ
Ablativevāyugocarāt vāyugocarābhyām vāyugocarebhyaḥ
Genitivevāyugocarasya vāyugocarayoḥ vāyugocarāṇām
Locativevāyugocare vāyugocarayoḥ vāyugocareṣu

Compound vāyugocara -

Adverb -vāyugocaram -vāyugocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria