Declension table of ?vāyugītā

Deva

FeminineSingularDualPlural
Nominativevāyugītā vāyugīte vāyugītāḥ
Vocativevāyugīte vāyugīte vāyugītāḥ
Accusativevāyugītām vāyugīte vāyugītāḥ
Instrumentalvāyugītayā vāyugītābhyām vāyugītābhiḥ
Dativevāyugītāyai vāyugītābhyām vāyugītābhyaḥ
Ablativevāyugītāyāḥ vāyugītābhyām vāyugītābhyaḥ
Genitivevāyugītāyāḥ vāyugītayoḥ vāyugītānām
Locativevāyugītāyām vāyugītayoḥ vāyugītāsu

Adverb -vāyugītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria