Declension table of ?vāyugīta

Deva

MasculineSingularDualPlural
Nominativevāyugītaḥ vāyugītau vāyugītāḥ
Vocativevāyugīta vāyugītau vāyugītāḥ
Accusativevāyugītam vāyugītau vāyugītān
Instrumentalvāyugītena vāyugītābhyām vāyugītaiḥ vāyugītebhiḥ
Dativevāyugītāya vāyugītābhyām vāyugītebhyaḥ
Ablativevāyugītāt vāyugītābhyām vāyugītebhyaḥ
Genitivevāyugītasya vāyugītayoḥ vāyugītānām
Locativevāyugīte vāyugītayoḥ vāyugīteṣu

Compound vāyugīta -

Adverb -vāyugītam -vāyugītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria