Declension table of ?vāyughnā

Deva

FeminineSingularDualPlural
Nominativevāyughnā vāyughne vāyughnāḥ
Vocativevāyughne vāyughne vāyughnāḥ
Accusativevāyughnām vāyughne vāyughnāḥ
Instrumentalvāyughnayā vāyughnābhyām vāyughnābhiḥ
Dativevāyughnāyai vāyughnābhyām vāyughnābhyaḥ
Ablativevāyughnāyāḥ vāyughnābhyām vāyughnābhyaḥ
Genitivevāyughnāyāḥ vāyughnayoḥ vāyughnānām
Locativevāyughnāyām vāyughnayoḥ vāyughnāsu

Adverb -vāyughnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria