Declension table of ?vāyugati_ā

Deva

FeminineSingularDualPlural
Nominativevāyugati_ā vāyugati_e vāyugati_āḥ
Vocativevāyugati_e vāyugati_e vāyugati_āḥ
Accusativevāyugati_ām vāyugati_e vāyugati_āḥ
Instrumentalvāyugati_ayā vāyugati_ābhyām vāyugati_ābhiḥ
Dativevāyugati_āyai vāyugati_ābhyām vāyugati_ābhyaḥ
Ablativevāyugati_āyāḥ vāyugati_ābhyām vāyugati_ābhyaḥ
Genitivevāyugati_āyāḥ vāyugati_ayoḥ vāyugati_ānām
Locativevāyugati_āyām vāyugati_ayoḥ vāyugati_āsu

Adverb -vāyugati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria