Declension table of ?vāyugati

Deva

MasculineSingularDualPlural
Nominativevāyugatiḥ vāyugatī vāyugatayaḥ
Vocativevāyugate vāyugatī vāyugatayaḥ
Accusativevāyugatim vāyugatī vāyugatīn
Instrumentalvāyugatinā vāyugatibhyām vāyugatibhiḥ
Dativevāyugataye vāyugatibhyām vāyugatibhyaḥ
Ablativevāyugateḥ vāyugatibhyām vāyugatibhyaḥ
Genitivevāyugateḥ vāyugatyoḥ vāyugatīnām
Locativevāyugatau vāyugatyoḥ vāyugatiṣu

Compound vāyugati -

Adverb -vāyugati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria