Declension table of ?vāyugaṇḍa

Deva

MasculineSingularDualPlural
Nominativevāyugaṇḍaḥ vāyugaṇḍau vāyugaṇḍāḥ
Vocativevāyugaṇḍa vāyugaṇḍau vāyugaṇḍāḥ
Accusativevāyugaṇḍam vāyugaṇḍau vāyugaṇḍān
Instrumentalvāyugaṇḍena vāyugaṇḍābhyām vāyugaṇḍaiḥ vāyugaṇḍebhiḥ
Dativevāyugaṇḍāya vāyugaṇḍābhyām vāyugaṇḍebhyaḥ
Ablativevāyugaṇḍāt vāyugaṇḍābhyām vāyugaṇḍebhyaḥ
Genitivevāyugaṇḍasya vāyugaṇḍayoḥ vāyugaṇḍānām
Locativevāyugaṇḍe vāyugaṇḍayoḥ vāyugaṇḍeṣu

Compound vāyugaṇḍa -

Adverb -vāyugaṇḍam -vāyugaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria