Declension table of ?vāyudvāra

Deva

NeuterSingularDualPlural
Nominativevāyudvāram vāyudvāre vāyudvārāṇi
Vocativevāyudvāra vāyudvāre vāyudvārāṇi
Accusativevāyudvāram vāyudvāre vāyudvārāṇi
Instrumentalvāyudvāreṇa vāyudvārābhyām vāyudvāraiḥ
Dativevāyudvārāya vāyudvārābhyām vāyudvārebhyaḥ
Ablativevāyudvārāt vāyudvārābhyām vāyudvārebhyaḥ
Genitivevāyudvārasya vāyudvārayoḥ vāyudvārāṇām
Locativevāyudvāre vāyudvārayoḥ vāyudvāreṣu

Compound vāyudvāra -

Adverb -vāyudvāram -vāyudvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria