Declension table of ?vāyudiś

Deva

FeminineSingularDualPlural
Nominativevāyudik vāyudiśau vāyudiśaḥ
Vocativevāyudik vāyudiśau vāyudiśaḥ
Accusativevāyudiśam vāyudiśau vāyudiśaḥ
Instrumentalvāyudiśā vāyudigbhyām vāyudigbhiḥ
Dativevāyudiśe vāyudigbhyām vāyudigbhyaḥ
Ablativevāyudiśaḥ vāyudigbhyām vāyudigbhyaḥ
Genitivevāyudiśaḥ vāyudiśoḥ vāyudiśām
Locativevāyudiśi vāyudiśoḥ vāyudikṣu

Compound vāyudik -

Adverb -vāyudik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria