Declension table of ?vāyudīptā

Deva

FeminineSingularDualPlural
Nominativevāyudīptā vāyudīpte vāyudīptāḥ
Vocativevāyudīpte vāyudīpte vāyudīptāḥ
Accusativevāyudīptām vāyudīpte vāyudīptāḥ
Instrumentalvāyudīptayā vāyudīptābhyām vāyudīptābhiḥ
Dativevāyudīptāyai vāyudīptābhyām vāyudīptābhyaḥ
Ablativevāyudīptāyāḥ vāyudīptābhyām vāyudīptābhyaḥ
Genitivevāyudīptāyāḥ vāyudīptayoḥ vāyudīptānām
Locativevāyudīptāyām vāyudīptayoḥ vāyudīptāsu

Adverb -vāyudīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria