Declension table of ?vāyudīpta

Deva

NeuterSingularDualPlural
Nominativevāyudīptam vāyudīpte vāyudīptāni
Vocativevāyudīpta vāyudīpte vāyudīptāni
Accusativevāyudīptam vāyudīpte vāyudīptāni
Instrumentalvāyudīptena vāyudīptābhyām vāyudīptaiḥ
Dativevāyudīptāya vāyudīptābhyām vāyudīptebhyaḥ
Ablativevāyudīptāt vāyudīptābhyām vāyudīptebhyaḥ
Genitivevāyudīptasya vāyudīptayoḥ vāyudīptānām
Locativevāyudīpte vāyudīptayoḥ vāyudīpteṣu

Compound vāyudīpta -

Adverb -vāyudīptam -vāyudīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria