Declension table of ?vāyudīpta

Deva

MasculineSingularDualPlural
Nominativevāyudīptaḥ vāyudīptau vāyudīptāḥ
Vocativevāyudīpta vāyudīptau vāyudīptāḥ
Accusativevāyudīptam vāyudīptau vāyudīptān
Instrumentalvāyudīptena vāyudīptābhyām vāyudīptaiḥ vāyudīptebhiḥ
Dativevāyudīptāya vāyudīptābhyām vāyudīptebhyaḥ
Ablativevāyudīptāt vāyudīptābhyām vāyudīptebhyaḥ
Genitivevāyudīptasya vāyudīptayoḥ vāyudīptānām
Locativevāyudīpte vāyudīptayoḥ vāyudīpteṣu

Compound vāyudīpta -

Adverb -vāyudīptam -vāyudīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria