Declension table of ?vāyudhātu

Deva

MasculineSingularDualPlural
Nominativevāyudhātuḥ vāyudhātū vāyudhātavaḥ
Vocativevāyudhāto vāyudhātū vāyudhātavaḥ
Accusativevāyudhātum vāyudhātū vāyudhātūn
Instrumentalvāyudhātunā vāyudhātubhyām vāyudhātubhiḥ
Dativevāyudhātave vāyudhātubhyām vāyudhātubhyaḥ
Ablativevāyudhātoḥ vāyudhātubhyām vāyudhātubhyaḥ
Genitivevāyudhātoḥ vāyudhātvoḥ vāyudhātūnām
Locativevāyudhātau vāyudhātvoḥ vāyudhātuṣu

Compound vāyudhātu -

Adverb -vāyudhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria