Declension table of ?vāyudhāraṇa

Deva

NeuterSingularDualPlural
Nominativevāyudhāraṇam vāyudhāraṇe vāyudhāraṇāni
Vocativevāyudhāraṇa vāyudhāraṇe vāyudhāraṇāni
Accusativevāyudhāraṇam vāyudhāraṇe vāyudhāraṇāni
Instrumentalvāyudhāraṇena vāyudhāraṇābhyām vāyudhāraṇaiḥ
Dativevāyudhāraṇāya vāyudhāraṇābhyām vāyudhāraṇebhyaḥ
Ablativevāyudhāraṇāt vāyudhāraṇābhyām vāyudhāraṇebhyaḥ
Genitivevāyudhāraṇasya vāyudhāraṇayoḥ vāyudhāraṇānām
Locativevāyudhāraṇe vāyudhāraṇayoḥ vāyudhāraṇeṣu

Compound vāyudhāraṇa -

Adverb -vāyudhāraṇam -vāyudhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria