Declension table of ?vāyudhāraṇa

Deva

MasculineSingularDualPlural
Nominativevāyudhāraṇaḥ vāyudhāraṇau vāyudhāraṇāḥ
Vocativevāyudhāraṇa vāyudhāraṇau vāyudhāraṇāḥ
Accusativevāyudhāraṇam vāyudhāraṇau vāyudhāraṇān
Instrumentalvāyudhāraṇena vāyudhāraṇābhyām vāyudhāraṇaiḥ vāyudhāraṇebhiḥ
Dativevāyudhāraṇāya vāyudhāraṇābhyām vāyudhāraṇebhyaḥ
Ablativevāyudhāraṇāt vāyudhāraṇābhyām vāyudhāraṇebhyaḥ
Genitivevāyudhāraṇasya vāyudhāraṇayoḥ vāyudhāraṇānām
Locativevāyudhāraṇe vāyudhāraṇayoḥ vāyudhāraṇeṣu

Compound vāyudhāraṇa -

Adverb -vāyudhāraṇam -vāyudhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria