Declension table of ?vāyudeva

Deva

NeuterSingularDualPlural
Nominativevāyudevam vāyudeve vāyudevāni
Vocativevāyudeva vāyudeve vāyudevāni
Accusativevāyudevam vāyudeve vāyudevāni
Instrumentalvāyudevena vāyudevābhyām vāyudevaiḥ
Dativevāyudevāya vāyudevābhyām vāyudevebhyaḥ
Ablativevāyudevāt vāyudevābhyām vāyudevebhyaḥ
Genitivevāyudevasya vāyudevayoḥ vāyudevānām
Locativevāyudeve vāyudevayoḥ vāyudeveṣu

Compound vāyudeva -

Adverb -vāyudevam -vāyudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria