Declension table of ?vāyudattarūpyā

Deva

FeminineSingularDualPlural
Nominativevāyudattarūpyā vāyudattarūpye vāyudattarūpyāḥ
Vocativevāyudattarūpye vāyudattarūpye vāyudattarūpyāḥ
Accusativevāyudattarūpyām vāyudattarūpye vāyudattarūpyāḥ
Instrumentalvāyudattarūpyayā vāyudattarūpyābhyām vāyudattarūpyābhiḥ
Dativevāyudattarūpyāyai vāyudattarūpyābhyām vāyudattarūpyābhyaḥ
Ablativevāyudattarūpyāyāḥ vāyudattarūpyābhyām vāyudattarūpyābhyaḥ
Genitivevāyudattarūpyāyāḥ vāyudattarūpyayoḥ vāyudattarūpyāṇām
Locativevāyudattarūpyāyām vāyudattarūpyayoḥ vāyudattarūpyāsu

Adverb -vāyudattarūpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria