Declension table of ?vāyudattamaya

Deva

MasculineSingularDualPlural
Nominativevāyudattamayaḥ vāyudattamayau vāyudattamayāḥ
Vocativevāyudattamaya vāyudattamayau vāyudattamayāḥ
Accusativevāyudattamayam vāyudattamayau vāyudattamayān
Instrumentalvāyudattamayena vāyudattamayābhyām vāyudattamayaiḥ vāyudattamayebhiḥ
Dativevāyudattamayāya vāyudattamayābhyām vāyudattamayebhyaḥ
Ablativevāyudattamayāt vāyudattamayābhyām vāyudattamayebhyaḥ
Genitivevāyudattamayasya vāyudattamayayoḥ vāyudattamayānām
Locativevāyudattamaye vāyudattamayayoḥ vāyudattamayeṣu

Compound vāyudattamaya -

Adverb -vāyudattamayam -vāyudattamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria