Declension table of ?vāyudatta

Deva

MasculineSingularDualPlural
Nominativevāyudattaḥ vāyudattau vāyudattāḥ
Vocativevāyudatta vāyudattau vāyudattāḥ
Accusativevāyudattam vāyudattau vāyudattān
Instrumentalvāyudattena vāyudattābhyām vāyudattaiḥ vāyudattebhiḥ
Dativevāyudattāya vāyudattābhyām vāyudattebhyaḥ
Ablativevāyudattāt vāyudattābhyām vāyudattebhyaḥ
Genitivevāyudattasya vāyudattayoḥ vāyudattānām
Locativevāyudatte vāyudattayoḥ vāyudatteṣu

Compound vāyudatta -

Adverb -vāyudattam -vāyudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria