Declension table of ?vāyudaivatyā

Deva

FeminineSingularDualPlural
Nominativevāyudaivatyā vāyudaivatye vāyudaivatyāḥ
Vocativevāyudaivatye vāyudaivatye vāyudaivatyāḥ
Accusativevāyudaivatyām vāyudaivatye vāyudaivatyāḥ
Instrumentalvāyudaivatyayā vāyudaivatyābhyām vāyudaivatyābhiḥ
Dativevāyudaivatyāyai vāyudaivatyābhyām vāyudaivatyābhyaḥ
Ablativevāyudaivatyāyāḥ vāyudaivatyābhyām vāyudaivatyābhyaḥ
Genitivevāyudaivatyāyāḥ vāyudaivatyayoḥ vāyudaivatyānām
Locativevāyudaivatyāyām vāyudaivatyayoḥ vāyudaivatyāsu

Adverb -vāyudaivatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria