Declension table of ?vāyudaivatya

Deva

NeuterSingularDualPlural
Nominativevāyudaivatyam vāyudaivatye vāyudaivatyāni
Vocativevāyudaivatya vāyudaivatye vāyudaivatyāni
Accusativevāyudaivatyam vāyudaivatye vāyudaivatyāni
Instrumentalvāyudaivatyena vāyudaivatyābhyām vāyudaivatyaiḥ
Dativevāyudaivatyāya vāyudaivatyābhyām vāyudaivatyebhyaḥ
Ablativevāyudaivatyāt vāyudaivatyābhyām vāyudaivatyebhyaḥ
Genitivevāyudaivatyasya vāyudaivatyayoḥ vāyudaivatyānām
Locativevāyudaivatye vāyudaivatyayoḥ vāyudaivatyeṣu

Compound vāyudaivatya -

Adverb -vāyudaivatyam -vāyudaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria