Declension table of ?vāyudaivatya

Deva

MasculineSingularDualPlural
Nominativevāyudaivatyaḥ vāyudaivatyau vāyudaivatyāḥ
Vocativevāyudaivatya vāyudaivatyau vāyudaivatyāḥ
Accusativevāyudaivatyam vāyudaivatyau vāyudaivatyān
Instrumentalvāyudaivatyena vāyudaivatyābhyām vāyudaivatyaiḥ vāyudaivatyebhiḥ
Dativevāyudaivatyāya vāyudaivatyābhyām vāyudaivatyebhyaḥ
Ablativevāyudaivatyāt vāyudaivatyābhyām vāyudaivatyebhyaḥ
Genitivevāyudaivatyasya vāyudaivatyayoḥ vāyudaivatyānām
Locativevāyudaivatye vāyudaivatyayoḥ vāyudaivatyeṣu

Compound vāyudaivatya -

Adverb -vāyudaivatyam -vāyudaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria