Declension table of ?vāyudaivata

Deva

MasculineSingularDualPlural
Nominativevāyudaivataḥ vāyudaivatau vāyudaivatāḥ
Vocativevāyudaivata vāyudaivatau vāyudaivatāḥ
Accusativevāyudaivatam vāyudaivatau vāyudaivatān
Instrumentalvāyudaivatena vāyudaivatābhyām vāyudaivataiḥ vāyudaivatebhiḥ
Dativevāyudaivatāya vāyudaivatābhyām vāyudaivatebhyaḥ
Ablativevāyudaivatāt vāyudaivatābhyām vāyudaivatebhyaḥ
Genitivevāyudaivatasya vāyudaivatayoḥ vāyudaivatānām
Locativevāyudaivate vāyudaivatayoḥ vāyudaivateṣu

Compound vāyudaivata -

Adverb -vāyudaivatam -vāyudaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria