Declension table of ?vāyudāru

Deva

MasculineSingularDualPlural
Nominativevāyudāruḥ vāyudārū vāyudāravaḥ
Vocativevāyudāro vāyudārū vāyudāravaḥ
Accusativevāyudārum vāyudārū vāyudārūn
Instrumentalvāyudāruṇā vāyudārubhyām vāyudārubhiḥ
Dativevāyudārave vāyudārubhyām vāyudārubhyaḥ
Ablativevāyudāroḥ vāyudārubhyām vāyudārubhyaḥ
Genitivevāyudāroḥ vāyudārvoḥ vāyudārūṇām
Locativevāyudārau vāyudārvoḥ vāyudāruṣu

Compound vāyudāru -

Adverb -vāyudāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria