Declension table of ?vāyudāra

Deva

MasculineSingularDualPlural
Nominativevāyudāraḥ vāyudārau vāyudārāḥ
Vocativevāyudāra vāyudārau vāyudārāḥ
Accusativevāyudāram vāyudārau vāyudārān
Instrumentalvāyudāreṇa vāyudārābhyām vāyudāraiḥ vāyudārebhiḥ
Dativevāyudārāya vāyudārābhyām vāyudārebhyaḥ
Ablativevāyudārāt vāyudārābhyām vāyudārebhyaḥ
Genitivevāyudārasya vāyudārayoḥ vāyudārāṇām
Locativevāyudāre vāyudārayoḥ vāyudāreṣu

Compound vāyudāra -

Adverb -vāyudāram -vāyudārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria