Declension table of ?vāyubīja

Deva

NeuterSingularDualPlural
Nominativevāyubījam vāyubīje vāyubījāni
Vocativevāyubīja vāyubīje vāyubījāni
Accusativevāyubījam vāyubīje vāyubījāni
Instrumentalvāyubījena vāyubījābhyām vāyubījaiḥ
Dativevāyubījāya vāyubījābhyām vāyubījebhyaḥ
Ablativevāyubījāt vāyubījābhyām vāyubījebhyaḥ
Genitivevāyubījasya vāyubījayoḥ vāyubījānām
Locativevāyubīje vāyubījayoḥ vāyubījeṣu

Compound vāyubīja -

Adverb -vāyubījam -vāyubījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria