Declension table of ?vāyubījaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyubījam | vāyubīje | vāyubījāni |
Vocative | vāyubīja | vāyubīje | vāyubījāni |
Accusative | vāyubījam | vāyubīje | vāyubījāni |
Instrumental | vāyubījena | vāyubījābhyām | vāyubījaiḥ |
Dative | vāyubījāya | vāyubījābhyām | vāyubījebhyaḥ |
Ablative | vāyubījāt | vāyubījābhyām | vāyubījebhyaḥ |
Genitive | vāyubījasya | vāyubījayoḥ | vāyubījānām |
Locative | vāyubīje | vāyubījayoḥ | vāyubījeṣu |