Declension table of ?vāyubhojanā

Deva

FeminineSingularDualPlural
Nominativevāyubhojanā vāyubhojane vāyubhojanāḥ
Vocativevāyubhojane vāyubhojane vāyubhojanāḥ
Accusativevāyubhojanām vāyubhojane vāyubhojanāḥ
Instrumentalvāyubhojanayā vāyubhojanābhyām vāyubhojanābhiḥ
Dativevāyubhojanāyai vāyubhojanābhyām vāyubhojanābhyaḥ
Ablativevāyubhojanāyāḥ vāyubhojanābhyām vāyubhojanābhyaḥ
Genitivevāyubhojanāyāḥ vāyubhojanayoḥ vāyubhojanānām
Locativevāyubhojanāyām vāyubhojanayoḥ vāyubhojanāsu

Adverb -vāyubhojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria