Declension table of ?vāyubhojana

Deva

NeuterSingularDualPlural
Nominativevāyubhojanam vāyubhojane vāyubhojanāni
Vocativevāyubhojana vāyubhojane vāyubhojanāni
Accusativevāyubhojanam vāyubhojane vāyubhojanāni
Instrumentalvāyubhojanena vāyubhojanābhyām vāyubhojanaiḥ
Dativevāyubhojanāya vāyubhojanābhyām vāyubhojanebhyaḥ
Ablativevāyubhojanāt vāyubhojanābhyām vāyubhojanebhyaḥ
Genitivevāyubhojanasya vāyubhojanayoḥ vāyubhojanānām
Locativevāyubhojane vāyubhojanayoḥ vāyubhojaneṣu

Compound vāyubhojana -

Adverb -vāyubhojanam -vāyubhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria