Declension table of ?vāyubhojana

Deva

MasculineSingularDualPlural
Nominativevāyubhojanaḥ vāyubhojanau vāyubhojanāḥ
Vocativevāyubhojana vāyubhojanau vāyubhojanāḥ
Accusativevāyubhojanam vāyubhojanau vāyubhojanān
Instrumentalvāyubhojanena vāyubhojanābhyām vāyubhojanaiḥ vāyubhojanebhiḥ
Dativevāyubhojanāya vāyubhojanābhyām vāyubhojanebhyaḥ
Ablativevāyubhojanāt vāyubhojanābhyām vāyubhojanebhyaḥ
Genitivevāyubhojanasya vāyubhojanayoḥ vāyubhojanānām
Locativevāyubhojane vāyubhojanayoḥ vāyubhojaneṣu

Compound vāyubhojana -

Adverb -vāyubhojanam -vāyubhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria