Declension table of ?vāyubhakṣyā

Deva

FeminineSingularDualPlural
Nominativevāyubhakṣyā vāyubhakṣye vāyubhakṣyāḥ
Vocativevāyubhakṣye vāyubhakṣye vāyubhakṣyāḥ
Accusativevāyubhakṣyām vāyubhakṣye vāyubhakṣyāḥ
Instrumentalvāyubhakṣyayā vāyubhakṣyābhyām vāyubhakṣyābhiḥ
Dativevāyubhakṣyāyai vāyubhakṣyābhyām vāyubhakṣyābhyaḥ
Ablativevāyubhakṣyāyāḥ vāyubhakṣyābhyām vāyubhakṣyābhyaḥ
Genitivevāyubhakṣyāyāḥ vāyubhakṣyayoḥ vāyubhakṣyāṇām
Locativevāyubhakṣyāyām vāyubhakṣyayoḥ vāyubhakṣyāsu

Adverb -vāyubhakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria