Declension table of ?vāyubhakṣya

Deva

NeuterSingularDualPlural
Nominativevāyubhakṣyam vāyubhakṣye vāyubhakṣyāṇi
Vocativevāyubhakṣya vāyubhakṣye vāyubhakṣyāṇi
Accusativevāyubhakṣyam vāyubhakṣye vāyubhakṣyāṇi
Instrumentalvāyubhakṣyeṇa vāyubhakṣyābhyām vāyubhakṣyaiḥ
Dativevāyubhakṣyāya vāyubhakṣyābhyām vāyubhakṣyebhyaḥ
Ablativevāyubhakṣyāt vāyubhakṣyābhyām vāyubhakṣyebhyaḥ
Genitivevāyubhakṣyasya vāyubhakṣyayoḥ vāyubhakṣyāṇām
Locativevāyubhakṣye vāyubhakṣyayoḥ vāyubhakṣyeṣu

Compound vāyubhakṣya -

Adverb -vāyubhakṣyam -vāyubhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria