Declension table of ?vāyubhakṣya

Deva

MasculineSingularDualPlural
Nominativevāyubhakṣyaḥ vāyubhakṣyau vāyubhakṣyāḥ
Vocativevāyubhakṣya vāyubhakṣyau vāyubhakṣyāḥ
Accusativevāyubhakṣyam vāyubhakṣyau vāyubhakṣyān
Instrumentalvāyubhakṣyeṇa vāyubhakṣyābhyām vāyubhakṣyaiḥ vāyubhakṣyebhiḥ
Dativevāyubhakṣyāya vāyubhakṣyābhyām vāyubhakṣyebhyaḥ
Ablativevāyubhakṣyāt vāyubhakṣyābhyām vāyubhakṣyebhyaḥ
Genitivevāyubhakṣyasya vāyubhakṣyayoḥ vāyubhakṣyāṇām
Locativevāyubhakṣye vāyubhakṣyayoḥ vāyubhakṣyeṣu

Compound vāyubhakṣya -

Adverb -vāyubhakṣyam -vāyubhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria